# SB 4.1.7
> तोषः प्रतोषः सन्तोषो भद्रः शान्तिरिडस्पतिः ।
> इध्मः कविर्विभुः स्वह्नः सुदेवो रोचनो द्विषट् ॥७॥
## Text
> toṣaḥ pratoṣaḥ santoṣo
> bhadraḥ śāntir iḍaspatiḥ
> idhmaḥ kavir vibhuḥ svahnaḥ
> sudevo rocano dvi-ṣaṭ
## Synonyms
*toṣaḥ*—Toṣa; *pratoṣaḥ*—Pratoṣa; *santoṣaḥ*—Santoṣa; *bhadraḥ*—Bhadra; *śāntiḥ*—Śānti; *iḍaspatiḥ*—Iḍaspati; *idhmaḥ*—Idhma; *kaviḥ*—Kavi; *vibhuḥ*—Vibhu; *svahnaḥ*—Svahna; *sudevaḥ*—Sudeva; *rocanaḥ*—Rocana; *dvi*-*ṣaṭ*—twelve.
## Translation
**The twelve boys born of Yajña and Dakṣiṇā were named Toṣa, Pratoṣa, Santoṣa, Bhadra, Sānti, Iḍaspati, Idhma, Kavi, Vibhu, Svahna, Sudeva and Rocana.**