# SB 4.1.7 > तोषः प्रतोषः सन्तोषो भद्रः शान्तिरिडस्पतिः । > इध्मः कविर्विभुः स्वह्नः सुदेवो रोचनो द्विषट् ॥७॥ ## Text > toṣaḥ pratoṣaḥ santoṣo > bhadraḥ śāntir iḍaspatiḥ > idhmaḥ kavir vibhuḥ svahnaḥ > sudevo rocano dvi-ṣaṭ ## Synonyms *toṣaḥ*—Toṣa; *pratoṣaḥ*—Pratoṣa; *santoṣaḥ*—Santoṣa; *bhadraḥ*—Bhadra; *śāntiḥ*—Śānti; *iḍaspatiḥ*—Iḍaspati; *idhmaḥ*—Idhma; *kaviḥ*—Kavi; *vibhuḥ*—Vibhu; *svahnaḥ*—Svahna; *sudevaḥ*—Sudeva; *rocanaḥ*—Rocana; *dvi*-*ṣaṭ*—twelve. ## Translation **The twelve boys born of Yajña and Dakṣiṇā were named Toṣa, Pratoṣa, Santoṣa, Bhadra, Sānti, Iḍaspati, Idhma, Kavi, Vibhu, Svahna, Sudeva and Rocana.**