# SB 4.1.45 > मार्कण्डेयो मृकण्डस्य प्राणाद्वेदशिरा मुनिः । > कविश्च भार्गवो यस्य भगवानुशना सुतः ॥४५॥ ## Text > mārkaṇḍeyo mṛkaṇḍasya > prāṇād vedaśirā muniḥ > kaviś ca bhārgavo yasya > bhagavān uśanā sutaḥ ## Synonyms *mārkaṇḍeyaḥ*—Mārkaṇḍeya; *mṛkaṇḍasya*—of Mṛkaṇḍa; *prāṇāt*—from Prāṇa; *vedaśirāḥ*—Vedaśirā; *muniḥ*—great sage; *kaviḥ ca*—of the name Kavi; *bhārgavaḥ*—of the name Bhārgava; *yasya*—whose; *bhagavān*—greatly powerful; *uśanā*—Śukrācārya; *sutaḥ*—son. ## Translation **From Mṛkaṇḍa, Mārkaṇḍeya Muni was born, and from Prāṇa the sage Vedaśirā, whose son was Uśanā [Śukrācārya], also known as Kavi. Thus Kavi also belonged to the descendants of the Bhṛgu dynasty.**