# SB 4.1.44
> आयतिं नियतिं चैव सुते मेरुस्तयोरदात् ।
> ताभ्यां तयोरभवतां मृकण्डः प्राण एव च ॥४४॥
## Text
> āyatiṁ niyatiṁ caiva
> sute merus tayor adāt
> tābhyāṁ tayor abhavatāṁ
> mṛkaṇḍaḥ prāṇa eva ca
## Synonyms
*āyatim*—Āyati; *niyatim*—Niyati; *ca* *eva*—also; *sute*—daughters; *meruḥ*—the sage Meru; *tayoḥ*—unto those two; *adāt*—gave in marriage; *tābhyām*—out of them; *tayoḥ*—both of them; *abhavatām*—appeared; *mṛkaṇḍaḥ*—Mṛkaṇḍa; *prāṇaḥ*—Prāṇa; *eva*—certainly; *ca*—and.
## Translation
**The sage Meru had two daughters, named Āyati and Niyati, whom he gave in charity to Dhātā and Vidhātā. Āyati and Niyati gave birth to two sons, Mṛkaṇḍa and Prāṇa.**