# SB 3.7.1 > श्रीशुक उवाच > एवं ब्रुवाणं मैत्रेयं द्वैपायनसुतो बुधः । > प्रीणयन्निव भारत्या विदुरः प्रत्यभाषत ॥१॥ ## Text > śrī-śuka uvāca > evaṁ bruvāṇaṁ maitreyaṁ > dvaipāyana-suto budhaḥ > prīṇayann iva bhāratyā > viduraḥ pratyabhāṣata ## Synonyms *śrī*-*śukaḥ* *uvāca*—Śrī Śukadeva Gosvāmī said; *evam*—thus; *bruvāṇam*—speaking; *maitreyam*—unto the sage. Maitreya; *dvaipāyana*-*sutaḥ*—the son of Dvaipāyana; *budhaḥ*—learned; *prīṇayan*—in a pleasing manner; *iva*—as it was; *bhāratyā*—in the manner of a request; *viduraḥ*—Vidura; *pratyabhāṣata*—expressed. ## Translation **Śrī Śukadeva Gosvāmī said: O King, while Maitreya, the great sage, was thus speaking, Vidura, the learned son of Dvaipāyana Vyāsa, expressed a request in a pleasing manner by asking this question.**