# SB 3.7.1
> श्रीशुक उवाच
> एवं ब्रुवाणं मैत्रेयं द्वैपायनसुतो बुधः ।
> प्रीणयन्निव भारत्या विदुरः प्रत्यभाषत ॥१॥
## Text
> śrī-śuka uvāca
> evaṁ bruvāṇaṁ maitreyaṁ
> dvaipāyana-suto budhaḥ
> prīṇayann iva bhāratyā
> viduraḥ pratyabhāṣata
## Synonyms
*śrī*-*śukaḥ* *uvāca*—Śrī Śukadeva Gosvāmī said; *evam*—thus; *bruvāṇam*—speaking; *maitreyam*—unto the sage. Maitreya; *dvaipāyana*-*sutaḥ*—the son of Dvaipāyana; *budhaḥ*—learned; *prīṇayan*—in a pleasing manner; *iva*—as it was; *bhāratyā*—in the manner of a request; *viduraḥ*—Vidura; *pratyabhāṣata*—expressed.
## Translation
**Śrī Śukadeva Gosvāmī said: O King, while Maitreya, the great sage, was thus speaking, Vidura, the learned son of Dvaipāyana Vyāsa, expressed a request in a pleasing manner by asking this question.**