# SB 3.24.25
> ततस्त ऋषयः क्षत्तः कृतदारा निमन्त्र्य तम् ।
> प्रातिष्ठन्नन्दिमापन्नाः स्वं स्वमाश्रममण्डलम् ॥२५॥
## Text
> tatas ta ṛṣayaḥ kṣattaḥ
> kṛta-dārā nimantrya tam
> prātiṣṭhan nandim āpannāḥ
> svaṁ svam āśrama-maṇḍalam
## Synonyms
*tataḥ*—then; *te*—they; *ṛṣayaḥ*—the sages; *kṣattaḥ*—O Vidura; *kṛta*-*dārāḥ*—thus married; *nimantrya*—taking leave of; *tam*—Kardama; *prātiṣṭhan*—they departed; *nandim*—joy; *āpannāḥ*—obtained; *svam* *svam*—each to his own; *āśrama*-*maṇḍalam*—hermitage.
## Translation
**Thus married, the sages took leave of Kardama and departed full of joy, each for his own hermitage, O Vidura.**