# SB 3.24.25 > ततस्त ऋषयः क्षत्तः कृतदारा निमन्त्र्य तम् । > प्रातिष्ठन्नन्दिमापन्नाः स्वं स्वमाश्रममण्डलम् ॥२५॥ ## Text > tatas ta ṛṣayaḥ kṣattaḥ > kṛta-dārā nimantrya tam > prātiṣṭhan nandim āpannāḥ > svaṁ svam āśrama-maṇḍalam ## Synonyms *tataḥ*—then; *te*—they; *ṛṣayaḥ*—the sages; *kṣattaḥ*—O Vidura; *kṛta*-*dārāḥ*—thus married; *nimantrya*—taking leave of; *tam*—Kardama; *prātiṣṭhan*—they departed; *nandim*—joy; *āpannāḥ*—obtained; *svam* *svam*—each to his own; *āśrama*-*maṇḍalam*—hermitage. ## Translation **Thus married, the sages took leave of Kardama and departed full of joy, each for his own hermitage, O Vidura.**