# SB 3.20.39
> विससर्ज तनुं तां वै ज्योत्स्नां कान्तिमतीं प्रियाम् ।
> त एव चाददुः प्रीत्या विश्वावसुपुरोगमाः ॥३९॥
## Text
> visasarja tanuṁ tāṁ vai
> jyotsnāṁ kāntimatīṁ priyām
> ta eva cādaduḥ prītyā
> viśvāvasu-purogamāḥ
## Synonyms
*visasarja*—gave up; *tanum*—form; *tām*—that; *vai*—in fact; *jyotsnām*—moonlight; *kānti-matīm*—shining; *priyām*—beloved; *te*—the Gandharvas; *eva*—certainly; *ca*—and; *ādaduḥ*—took possession; *prītyā*—gladly; *viśvāvasu-puraḥ-gamāḥ*—headed by Viśvāvasu.
## Translation
**After that, Brahmā gave up that shining and beloved form of moonlight. Viśvāvasu and other Gandharvas gladly took possession of it.**