# SB 3.20.39 > विससर्ज तनुं तां वै ज्योत्स्नां कान्तिमतीं प्रियाम् । > त एव चाददुः प्रीत्या विश्वावसुपुरोगमाः ॥३९॥ ## Text > visasarja tanuṁ tāṁ vai > jyotsnāṁ kāntimatīṁ priyām > ta eva cādaduḥ prītyā > viśvāvasu-purogamāḥ ## Synonyms *visasarja*—gave up; *tanum*—form; *tām*—that; *vai*—in fact; *jyotsnām*—moonlight; *kānti-matīm*—shining; *priyām*—beloved; *te*—the Gandharvas; *eva*—certainly; *ca*—and; *ādaduḥ*—took possession; *prītyā*—gladly; *viśvāvasu-puraḥ-gamāḥ*—headed by Viśvāvasu. ## Translation **After that, Brahmā gave up that shining and beloved form of moonlight. Viśvāvasu and other Gandharvas gladly took possession of it.**