# SB 3.20.10
> ये मरीच्यादयो विप्रा यस्तु स्वायम्भुवो मनुः ।
> ते वै ब्रह्मण आदेशात्कथमेतदभावयन् ॥१०॥
## Text
> ye marīcy-ādayo viprā
> yas tu svāyambhuvo manuḥ
> te vai brahmaṇa ādeśāt
> katham etad abhāvayan
## Synonyms
*ye*—those; *marīci-ādayaḥ*—great sages headed by Marīci; *viprāḥ*—*brāhmaṇas*; *yaḥ*—who; *tu*—indeed; *svāyambhuvaḥ manuḥ*—and Svāyambhuva Manu; *te*—they; *vai*—indeed; *brahmaṇaḥ*—of Lord Brahmā; *ādeśāt*—by the order; *katham*—how; *etat*—this universe; *abhāvayan*—evolved.
## Translation
**Vidura inquired: How did the Prajāpatis [such progenitors of living entities as Marīci and Svāyambhuva Manu] create according to the instruction of Brahmā, and how did they evolve this manifested universe?**