# SB 3.20.10 > ये मरीच्यादयो विप्रा यस्तु स्वायम्भुवो मनुः । > ते वै ब्रह्मण आदेशात्कथमेतदभावयन् ॥१०॥ ## Text > ye marīcy-ādayo viprā > yas tu svāyambhuvo manuḥ > te vai brahmaṇa ādeśāt > katham etad abhāvayan ## Synonyms *ye*—those; *marīci-ādayaḥ*—great sages headed by Marīci; *viprāḥ*—*brāhmaṇas*; *yaḥ*—who; *tu*—indeed; *svāyambhuvaḥ manuḥ*—and Svāyambhuva Manu; *te*—they; *vai*—indeed; *brahmaṇaḥ*—of Lord Brahmā; *ādeśāt*—by the order; *katham*—how; *etat*—this universe; *abhāvayan*—evolved. ## Translation **Vidura inquired: How did the Prajāpatis [such progenitors of living entities as Marīci and Svāyambhuva Manu] create according to the instruction of Brahmā, and how did they evolve this manifested universe?**