# SB 3.19.11
> तां स आपततीं वीक्ष्य भगवान्समवस्थितः ।
> जग्राह लीलया प्राप्तां गरुत्मानिव पन्नगीम् ॥११॥
## Text
> tāṁ sa āpatatīṁ vīkṣya
> bhagavān samavasthitaḥ
> jagrāha līlayā prāptāṁ
> garutmān iva pannagīm
## Synonyms
*tām*—that mace; *saḥ*—He; *āpatatīm*—flying toward; *vīkṣya*—after seeing; *bhagavān*—the Supreme Personality of Godhead; *samavasthitaḥ*—stood firmly; *jagrāha*—caught; *līlayā*—easily; *prāptām*—entered into His presence; *garutmān*—Garuḍa; *iva*—as; *pannagīm*—a serpent.
## Translation
**When the Lord saw the mace flying toward Him, He stood firmly where He was and caught it with the same ease as Garuḍa, the king of birds, would seize a serpent.**