# SB 3.18.16
> पुनर्गदां स्वामादाय भ्रामयन्तमभीक्ष्णशः ।
> अभ्यधावद्धरिः क्रुद्धः संरम्भाद्दष्टदच्छदम् ॥१६॥
## Text
> punar gadāṁ svām ādāya
> bhrāmayantam abhīkṣṇaśaḥ
> abhyadhāvad dhariḥ kruddhaḥ
> saṁrambhād daṣṭa-dacchadam
## Synonyms
*punaḥ*—again; *gadām*—mace; *svām*—his; *ādāya*—having taken; *bhrāmayantam*—brandishing; *abhīkṣṇaśaḥ*—repeatedly; *abhyadhāvat*—rushed to meet; *hariḥ*—the Personality of Godhead; *kruddhaḥ*—angry; *saṁrambhāt*—in rage; *daṣṭa*—bitten; *dacchadam*—his lip.
## Translation
**The Personality of Godhead now exhibited His anger and rushed to meet the demon, who bit his lip in rage, took up his mace again and began to repeatedly brandish it about.**