# SB 3.13.2
> विदुर उवाच
> स वै स्वायम्भुवः सम्राट्प्रियः पुत्रः स्वयम्भुवः ।
> प्रतिलभ्य प्रियां पत्नीं किं चकार ततो मुने ॥२॥
## Text
> vidura uvāca
> sa vai svāyambhuvaḥ samrāṭ
> priyaḥ putraḥ svayambhuvaḥ
> pratilabhya priyāṁ patnīṁ
> kiṁ cakāra tato mune
## Synonyms
*viduraḥ uvāca*—Vidura said; *saḥ*—he; *vai*—easily; *svāyambhuvaḥ*—Svāyambhuva Manu; *samrāṭ*—the king of all kings; *priyaḥ*—dear; *putraḥ*—son; *svayambhuvaḥ*—of Brahmā; *pratilabhya*—after obtaining; *priyām*—most loving; *patnīm*—wife; *kim*—what; *cakāra*—did; *tataḥ*—thereafter; *mune*—O great sage.
## Translation
**Vidura said: O great sage, what did Svāyambhuva, the dear son of Brahmā, do after obtaining his very loving wife?**