# SB 3.13.2 > विदुर उवाच > स वै स्वायम्भुवः सम्राट्प्रियः पुत्रः स्वयम्भुवः । > प्रतिलभ्य प्रियां पत्नीं किं चकार ततो मुने ॥२॥ ## Text > vidura uvāca > sa vai svāyambhuvaḥ samrāṭ > priyaḥ putraḥ svayambhuvaḥ > pratilabhya priyāṁ patnīṁ > kiṁ cakāra tato mune ## Synonyms *viduraḥ uvāca*—Vidura said; *saḥ*—he; *vai*—easily; *svāyambhuvaḥ*—Svāyambhuva Manu; *samrāṭ*—the king of all kings; *priyaḥ*—dear; *putraḥ*—son; *svayambhuvaḥ*—of Brahmā; *pratilabhya*—after obtaining; *priyām*—most loving; *patnīm*—wife; *kim*—what; *cakāra*—did; *tataḥ*—thereafter; *mune*—O great sage. ## Translation **Vidura said: O great sage, what did Svāyambhuva, the dear son of Brahmā, do after obtaining his very loving wife?**