# SB 3.12.13 > धीर्धृतिरसलोमा च नियुत्सर्पिरिलाम्बिका । > इरावती स्वधा दीक्षा रुद्राण्यो रुद्र ते स्त्रियः ॥१३॥ ## Text > dhīr dhṛti-rasalomā ca > niyut sarpir ilāmbikā > irāvatī svadhā dīkṣā > rudrāṇyo rudra te striyaḥ ## Synonyms *dhīḥ, dhṛti, rasalā, umā, niyut, sarpiḥ, ilā, ambikā, irāvatī, svadhā, dīkṣā rudrāṇyaḥ*—the eleven Rudrāṇīs; *rudra*—O Rudra; *te*—unto you; *striyaḥ*—wives. ## Translation **O Rudra, you also have eleven wives, called the Rudrāṇīs, and they are as follows: Dhī, Dhṛti, Rasalā, Umā, Niyut, Sarpi, Ilā, Ambikā, Irāvatī, Svadhā and Dīkṣā.**