# SB 3.12.13
> धीर्धृतिरसलोमा च नियुत्सर्पिरिलाम्बिका ।
> इरावती स्वधा दीक्षा रुद्राण्यो रुद्र ते स्त्रियः ॥१३॥
## Text
> dhīr dhṛti-rasalomā ca
> niyut sarpir ilāmbikā
> irāvatī svadhā dīkṣā
> rudrāṇyo rudra te striyaḥ
## Synonyms
*dhīḥ, dhṛti, rasalā, umā, niyut, sarpiḥ, ilā, ambikā, irāvatī, svadhā, dīkṣā rudrāṇyaḥ*—the eleven Rudrāṇīs; *rudra*—O Rudra; *te*—unto you; *striyaḥ*—wives.
## Translation
**O Rudra, you also have eleven wives, called the Rudrāṇīs, and they are as follows: Dhī, Dhṛti, Rasalā, Umā, Niyut, Sarpi, Ilā, Ambikā, Irāvatī, Svadhā and Dīkṣā.**