# SB 2.6.12
> धर्मस्य मम तुभ्यं च कुमाराणां भवस्य च ।
> विज्ञानस्य च सत्त्वस्य परस्यात्मा परायणम् ॥१२॥
## Text
> dharmasya mama tubhyaṁ ca
> kumārāṇāṁ bhavasya ca
> vijñānasya ca sattvasya
> parasyātmā parāyaṇam
## Synonyms
*dharmasya*—of religious principles, or of Yamarāja; *mama*—mine; *tubhyam*—of yours; *ca*—and; *kumārāṇām*—of the four Kumāras; *bhavasya*—Lord Śiva; *ca*—and also; *vijñānasya*—of transcendental knowledge; *ca*—also; *sattvasya*—of truth; *parasya*—of the great personality; *ātmā*—consciousness; *parāyaṇam*—dependent.
## Translation
**Also, the consciousness of that great personality is the abode of religious principles—mine, yours, and those of the four bachelors Sanaka, Sanātana, Sanat-kumāra and Sanandana. That consciousness is also the abode of truth and transcendental knowledge.**