# SB 10.8.1
> श्रीशुक उवाच
> गर्गः पुरोहितो राजन्यदूनां सुमहातपाः
> व्रजं जगाम नन्दस्य वसुदेवप्रचोदितः ॥१॥
## Text
> śrī-śuka uvāca
> gargaḥ purohito rājan
> yadūnāṁ sumahā-tapāḥ
> vrajaṁ jagāma nandasya
> vasudeva-pracoditaḥ
## Synonyms
*śrī-śukaḥ uvāca*—Śrī Śukadeva Gosvāmī said; *gargaḥ*—Gargamuni; *purohitaḥ*—the priest; *rājan*—O King Parīkṣit; *yadūnām*—of the Yadu dynasty; *su-mahā-tapāḥ*—highly elevated in austerity and penance; *vrajam*—to the village known as Vrajabhūmi; *jagāma*—went; *nandasya*—of Mahārāja Nanda; *vasudeva-pracoditaḥ*—being inspired by Vasudeva.
## Translation
**Śukadeva Gosvāmī said: O Mahārāja Parīkṣit, the priest of the Yadu dynasty, namely Gargamuni, who was highly elevated in austerity and penance, was then inspired by Vasudeva to go see Nanda Mahārāja at his home.**