# SB 10.7.23 > नापश्यत्कश्चनात्मानं परं चापि विमोहितः > तृणावर्तनिसृष्टाभिः शर्कराभिरुपद्रुतः ॥२३॥ ## Text > nāpaśyat kaścanātmānaṁ > paraṁ cāpi vimohitaḥ > tṛṇāvarta-nisṛṣṭābhiḥ > śarkarābhir upadrutaḥ ## Synonyms *na*—not; *apaśyat*—saw; *kaścana*—anyone; *ātmānam*—himself; *param ca api*—or another; *vimohitaḥ*—being illusioned; *tṛṇāvarta-nisṛṣṭābhiḥ*—thrown by Tṛṇāvartāsura; *śarkarābhiḥ*—by the sands; *upadrutaḥ*—and thus being disturbed. ## Translation **Because of the bits of sand thrown about by Tṛṇāvarta, people could not see themselves or anyone else, and thus they were illusioned and disturbed.**