# SB 10.5.27 > भ्रातर्मम सुतः कच्चिन्मात्रा सह भवद्व्रजे > तातं भवन्तं मन्वानो भवद्भ्यामुपलालितः ॥२७॥ ## Text > bhrātar mama sutaḥ kaccin > mātrā saha bhavad-vraje > tātaṁ bhavantaṁ manvāno > bhavadbhyām upalālitaḥ ## Synonyms *bhrātaḥ*—my dear brother; *mama*—my; *sutaḥ*—son (Baladeva, born of Rohiṇī); *kaccit*—whether; *mātrā saha*—with His mother, Rohiṇī; *bhavat-vraje*—in your house; *tātam*—as father; *bhavantam*—unto you; *manvānaḥ*—thinking; *bhavadbhyām*—by you and your wife, Yaśodā; *upalālitaḥ*—properly being raised. ## Translation **My son Baladeva, being raised by you and your wife, Yaśodādevī, considers you His father and mother. Is he living very peacefully in your home with His real mother, Rohiṇī?**