# SB 10.5.27
> भ्रातर्मम सुतः कच्चिन्मात्रा सह भवद्व्रजे
> तातं भवन्तं मन्वानो भवद्भ्यामुपलालितः ॥२७॥
## Text
> bhrātar mama sutaḥ kaccin
> mātrā saha bhavad-vraje
> tātaṁ bhavantaṁ manvāno
> bhavadbhyām upalālitaḥ
## Synonyms
*bhrātaḥ*—my dear brother; *mama*—my; *sutaḥ*—son (Baladeva, born of Rohiṇī); *kaccit*—whether; *mātrā saha*—with His mother, Rohiṇī; *bhavat-vraje*—in your house; *tātam*—as father; *bhavantam*—unto you; *manvānaḥ*—thinking; *bhavadbhyām*—by you and your wife, Yaśodā; *upalālitaḥ*—properly being raised.
## Translation
**My son Baladeva, being raised by you and your wife, Yaśodādevī, considers you His father and mother. Is he living very peacefully in your home with His real mother, Rohiṇī?**