# SB 10.4.28
> श्रीशुक उवाच
> कंस एवं प्रसन्नाभ्यां विशुद्धं प्रतिभाषितः
> देवकीवसुदेवाभ्यामनुज्ञआतोऽविशद्गृहम ॥२८॥
## Text
> śrī-śuka uvāca
> kaṁsa evaṁ prasannābhyāṁ
> viśuddhaṁ pratibhāṣitaḥ
> devakī-vasudevābhyām
> anujñāto 'viśad gṛham
## Synonyms
*śrī-śukaḥ uvāca*—Śrī Śukadeva Gosvāmī said; *kaṁsaḥ*—King Kaṁsa; *evam*—thus; *prasannābhyām*—who were very much appeased; *viśuddham*—in purity; *pratibhāṣitaḥ*—being answered; *devakī-vasudevābhyām*—by Devakī and Vasudeva; *anujñātaḥ*—taking permission; *aviśat*—entered; *gṛham*—his own palace.
## Translation
**Śukadeva Gosvāmī continued: Thus having been addressed in purity by Devakī and Vasudeva, who were very much appeased, Kaṁsa felt pleased, and with their permission he entered his home.**