# SB 10.4.28 > श्रीशुक उवाच > कंस एवं प्रसन्नाभ्यां विशुद्धं प्रतिभाषितः > देवकीवसुदेवाभ्यामनुज्ञआतोऽविशद्गृहम ॥२८॥ ## Text > śrī-śuka uvāca > kaṁsa evaṁ prasannābhyāṁ > viśuddhaṁ pratibhāṣitaḥ > devakī-vasudevābhyām > anujñāto 'viśad gṛham ## Synonyms *śrī-śukaḥ uvāca*—Śrī Śukadeva Gosvāmī said; *kaṁsaḥ*—King Kaṁsa; *evam*—thus; *prasannābhyām*—who were very much appeased; *viśuddham*—in purity; *pratibhāṣitaḥ*—being answered; *devakī-vasudevābhyām*—by Devakī and Vasudeva; *anujñātaḥ*—taking permission; *aviśat*—entered; *gṛham*—his own palace. ## Translation **Śukadeva Gosvāmī continued: Thus having been addressed in purity by Devakī and Vasudeva, who were very much appeased, Kaṁsa felt pleased, and with their permission he entered his home.**