# SB 10.11.36 > वृन्दावनं गोवर्धनं यमुनापुलिनानि च > वीक्ष्यासीदुत्तमा प्रीती राममाधवयोर्नृप ॥३६॥ ## Text > vṛndāvanaṁ govardhanaṁ > yamunā-pulināni ca > vīkṣyāsīd uttamā prītī > rāma-mādhavayor nṛpa ## Synonyms *vṛndāvanam*—the place known as Vṛndāvana; *govardhanam*—along with Govardhana Hill; *yamunā-pulināni ca*—and the banks of the River Yamunā; *vīkṣya*—seeing this situation; *āsīt*—remained or was enjoyed; *uttamā prītī*—first-class pleasure; *rāma-mādhavayoḥ*—of Kṛṣṇa and Balarāma; *nṛpa*—O King Parīkṣit. ## Translation **O King Parīkṣit, when Rāma and Kṛṣṇa saw Vṛndāvana, Govardhana and the banks of the River Yamunā, They both enjoyed great pleasure.**