# SB 10.11.36
> वृन्दावनं गोवर्धनं यमुनापुलिनानि च
> वीक्ष्यासीदुत्तमा प्रीती राममाधवयोर्नृप ॥३६॥
## Text
> vṛndāvanaṁ govardhanaṁ
> yamunā-pulināni ca
> vīkṣyāsīd uttamā prītī
> rāma-mādhavayor nṛpa
## Synonyms
*vṛndāvanam*—the place known as Vṛndāvana; *govardhanam*—along with Govardhana Hill; *yamunā-pulināni ca*—and the banks of the River Yamunā; *vīkṣya*—seeing this situation; *āsīt*—remained or was enjoyed; *uttamā prītī*—first-class pleasure; *rāma-mādhavayoḥ*—of Kṛṣṇa and Balarāma; *nṛpa*—O King Parīkṣit.
## Translation
**O King Parīkṣit, when Rāma and Kṛṣṇa saw Vṛndāvana, Govardhana and the banks of the River Yamunā, They both enjoyed great pleasure.**