# SB 1.19.40 > सूत उवाच > एवमाभाषितः पृष्टः स राज्ञा श्लक्ष्णया गिरा । > प्रत्यभाषत धर्मज्ञो भगवान्बादरायणिः ॥४०॥ ## Text > sūta uvāca > evam ābhāṣitaḥ pṛṣṭaḥ > sa rājñā ślakṣṇayā girā > pratyabhāṣata dharma-jño > bhagavān bādarāyaṇiḥ ## Synonyms *sūtaḥ uvāca*—Śrī Sūta Gosvāmī said; *evam*—thus; *ābhāṣitaḥ*—being spoken; *pṛṣṭaḥ*—and asked for; *saḥ*—he; *rājñā*—by the King; *ślakṣṇayā*—by sweet; *girā*—language; *pratyabhāṣata*—began to reply; *dharma-jñaḥ*—one who knows the principles of religion; *bhagavān*—the powerful personality; *bādarāyaṇiḥ*—son of Vyāsadeva. ## Translation **Śrī Sūta Gosvāmī said: The King thus spoke and questioned the sage, using sweet language. Then the great and powerful personality, the son of Vyāsadeva, who knew the principles of religion, began his reply.** *** Thus end the Bhaktivedanta purports of the First Canto, Nineteenth Chapter, of the *Śrīmad-Bhāgavatam,* entitled "The Appearance of Śukadeva Gosvāmī." **END OF THE FIRST CANTO**