# SB 1.14.6
> युधिष्ठिर उवाच
> सम्प्रेषितो द्वारकायां जिष्णुर्बन्धुदिदृक्षयाज् ।
> ञातुं च पुण्यश्लोकस्य कृष्णस्य च विचेष्टितम् ॥६॥
## Text
> yudhiṣṭhira uvāca
> sampreṣito dvārakāyāṁ
> jiṣṇur bandhu-didṛkṣayā
> jñātuṁ ca puṇya-ślokasya
> kṛṣṇasya ca viceṣṭitam
## Synonyms
*yudhiṣṭhiraḥ* *uvāca*—Mahārāja Yudhiṣṭhira said; *sampreṣitaḥ*—has gone to; *dvārakāyām*—Dvārakā; *jiṣṇuḥ*—Arjuna; *bandhu*—friends; *didṛkṣayā*—for the sake of meeting; *jñātum*—to know; *ca*—also; *puṇya*-*ślokasya*—of the Personality of Godhead; *kṛṣṇasya*—of Lord Śrī Kṛṣṇa; *ca*—and; *viceṣṭitam*—program of work.
## Translation
**Mahārāja Yudhiṣṭhira said to his younger brother Bhīmasena, I sent Arjuna to Dvārakā to meet his friends and to learn from the Personality of Godhead Kṛṣṇa of His program of work.**