# SB 1.14.6 > युधिष्ठिर उवाच > सम्प्रेषितो द्वारकायां जिष्णुर्बन्धुदिदृक्षयाज् । > ञातुं च पुण्यश्लोकस्य कृष्णस्य च विचेष्टितम् ॥६॥ ## Text > yudhiṣṭhira uvāca > sampreṣito dvārakāyāṁ > jiṣṇur bandhu-didṛkṣayā > jñātuṁ ca puṇya-ślokasya > kṛṣṇasya ca viceṣṭitam ## Synonyms *yudhiṣṭhiraḥ* *uvāca*—Mahārāja Yudhiṣṭhira said; *sampreṣitaḥ*—has gone to; *dvārakāyām*—Dvārakā; *jiṣṇuḥ*—Arjuna; *bandhu*—friends; *didṛkṣayā*—for the sake of meeting; *jñātum*—to know; *ca*—also; *puṇya*-*ślokasya*—of the Personality of Godhead; *kṛṣṇasya*—of Lord Śrī Kṛṣṇa; *ca*—and; *viceṣṭitam*—program of work. ## Translation **Mahārāja Yudhiṣṭhira said to his younger brother Bhīmasena, I sent Arjuna to Dvārakā to meet his friends and to learn from the Personality of Godhead Kṛṣṇa of His program of work.**