# SB 1.14.25
> युधिष्ठिर उवाच
> कच्चिदानर्तपुर्यां नः स्वजनाः सुखमासते ।
> मधुभोजदशार्हार्ह सात्वतान्धकवृष्णयः ॥२५॥
## Text
> yudhiṣṭhira uvāca
> kaccid ānarta-puryāṁ naḥ
> sva-janāḥ sukham āsate
> madhu-bhoja-daśārhārha-
> sātvatāndhaka-vṛṣṇayaḥ
## Synonyms
*yudhiṣṭhiraḥ uvāca*—Yudhiṣṭhira said; *kaccit*—whether; *ānarta-puryām*—of Dvārakā; *naḥ*—our; *sva-janāḥ*—relatives; *sukham*—happily; *āsate*—are passing their days; *madhu*—Madhu; *bhoja*—Bhoja; *daśārha*—Daśārha; *ārha*—Ārha; *sātvata*—Sātvata; *andhaka*—Andhaka; *vṛṣṇayaḥ*—of the family of Vṛṣṇi.
## Translation
**Mahārāja Yudhiṣṭhira said: My dear brother, please tell me whether our friends and relatives, such as Madhu, Bhoja, Daśārha, Ārha, Sātvata, Andhaka and the members of the Yadu family are all passing their days in happiness.**