# SB 1.14.22 > इति चिन्तयतस्तस्य दृष्टारिष्टेन चेतसा । > राज्ञः प्रत्यागमद्ब्रह्मन्यदुपुर्याः कपिध्वजः ॥२२॥ ## Text > iti cintayatas tasya > dṛṣṭāriṣṭena cetasā > rājñaḥ pratyāgamad brahman > yadu-puryāḥ kapi-dhvajaḥ ## Synonyms *iti*—thus; *cintayataḥ*—while thinking to himself; *tasya*—he; *dṛṣṭā*—by observing; *ariṣṭena*—bad omens; *cetasā*—by the mind; *rājñaḥ*—the King; *prati*—back; *āgamat*—came; *brahman*—O *brāhmaṇa*; *yadu-puryāḥ*—from the kingdom of the Yadus; *kapi-dhvajaḥ*—Arjuna. ## Translation **O Brāhmaṇa Śaunaka, while Mahārāja Yudhiṣṭhira, observing the inauspicious signs on the earth at that time, was thus thinking to himself, Arjuna came back from the city of the Yadus [Dvārakā].**