# SB 1.13.36 > विमृज्याश्रूणि पाणिभ्यां विष्टभ्यात्मानमात्मना । > अजातशत्रुं प्रत्यूचे प्रभोः पादावनुस्मरन् ॥३६॥ ## Text > vimṛjyāśrūṇi pāṇibhyāṁ > viṣṭabhyātmānam ātmanā > ajāta-śatruṁ pratyūce > prabhoḥ pādāv anusmaran ## Synonyms *vimṛjya*—smearing; *aśrūṇi*—tears of the eyes; *pāṇibhyām*—with his hands; *viṣṭabhya*—situated; *ātmānam*—the mind; *ātmanā*—by intelligence; *ajāta-śatrum*—unto Mahārāja Yudhiṣṭhira; *pratyūce*—began to reply; *prabhoḥ*—of his master; *pādau*—feet; *anusmaran*—thinking after. ## Translation **First he slowly pacified his mind by intelligence, and wiping away his tears and thinking of the feet of his master, Dhṛtarāṣṭra, he began to reply to Mahārāja Yudhiṣṭhira.**