# Cc. Madhya 9.93
> সেই ক্ষেত্রে রহে এক বৈষ্ণব-ব্রাহ্মণ ৷
> দেবালয়ে আসি’ করে গীতা আবর্তন ৷৷ ৯৩ ৷৷ ॥৯৩॥
## Text
> sei kṣetre rahe eka vaiṣṇava-brāhmaṇa
> devālaye āsi' kare gītā āvartana
## Synonyms
*sei kṣetre*—in that holy place; *rahe*—there was; *eka*—one; *vaiṣṇava-brāhmaṇa*—a *brāhmaṇa* following the Vaiṣṇava cult; *deva-ālaye*—in the temple; *āsi'*—coming; *kare*—does; *gītā*—of the *Bhagavad-gītā*; *āvartana*—recitation.
## Translation
**In the holy place of Śrī Raṅga-kṣetra, a brāhmaṇa Vaiṣṇava used to visit the temple daily and recite the entire text of the Bhagavad-gītā.**