# Cc. Madhya 9.91
> শ্রীরঙ্গক্ষেত্রে বৈসে যত বৈষ্ণব-ব্রাহ্মণ ৷
> এক এক দিন সবে কৈল নিমন্ত্রণ ৷৷ ৯১ ৷৷ ॥৯১॥
## Text
> śrī-raṅga-kṣetre vaise yata vaiṣṇava-brāhmaṇa
> eka eka dina sabe kaila nimantraṇa
## Synonyms
*śrī-raṅga-kṣetre*—in Śrī Raṅga-kṣetra; *vaise*—residing; *yata*—all; *vaiṣṇava-brāhmaṇa*—Vaiṣṇava *brāhmaṇas*; *eka eka dina*—every day; *sabe*—all of them; *kaila nimantraṇa*—invited the Lord.
## Translation
**All the Vaiṣṇava brāhmaṇas residing in Śrī Raṅga-kṣetra invited the Lord to their homes. Indeed, He had an invitation every day.**