# Cc. Madhya 9.91
## Text
> śrī-raṅga-kṣetre vaise yata vaiṣṇava-brāhmaṇa
> eka eka dina sabe kaila nimantraṇa
## Synonyms
*śrī*-*raṅga*-*kṣetre*—in Śrī Raṅga-kṣetra; *vaise*—residing; *yata*—all; *vaiṣṇava*-*brāhmaṇa*—Vaiṣṇava *brāhmaṇas*; *eka* *eka* *dina*—every day; *sabe*—all of them; *kaila* *nimantraṇa*—invited the Lord.
## Translation
**All the Vaiṣṇava brāhmaṇas residing in Śrī Raṅga-kṣetra invited the Lord to their homes. Indeed, He had an invitation every day.**