# Cc. Madhya 9.91 ## Text > śrī-raṅga-kṣetre vaise yata vaiṣṇava-brāhmaṇa > eka eka dina sabe kaila nimantraṇa ## Synonyms *śrī*-*raṅga*-*kṣetre*—in Śrī Raṅga-kṣetra; *vaise*—residing; *yata*—all; *vaiṣṇava*-*brāhmaṇa*—Vaiṣṇava *brāhmaṇas*; *eka* *eka* *dina*—every day; *sabe*—all of them; *kaila* *nimantraṇa*—invited the Lord. ## Translation **All the Vaiṣṇava brāhmaṇas residing in Śrī Raṅga-kṣetra invited the Lord to their homes. Indeed, He had an invitation every day.**