# Cc. Madhya 9.77 ## Text > deva-sthāne āsi' kaila viṣṇu daraśana > śrī-vaiṣṇavera saṅge tāhāṅ goṣṭhī anukṣaṇa ## Synonyms *deva*-*sthāne*—to the place known as Devasthāna; *āsi'*—coming; *kaila*—did; *viṣṇu* *daraśana*—visiting the temple of Lord Viṣṇu; *śrī*-*vaiṣṇavera* *saṅge*—with the Vaiṣṇavas in the disciplic succession of Rāmānuja; *tāhāṅ*—there; *goṣṭhī*—discussion; *anukṣaṇa*—always. ## Translation **At Devasthāna, Caitanya Mahāprabhu visited the temple of Lord Viṣṇu, and there He talked with the Vaiṣṇavas in the disciplic succession of Rāmānujācārya. These Vaiṣṇavas are known as Śrī Vaiṣṇavas.**