# Cc. Madhya 9.65
> ত্রিপতি আসিয়া কৈল শ্রীরাম দরশন ৷
> রঘুনাথ-আগে কৈল প্রণাম স্তবন ৷৷ ৬৫ ৷৷ ॥৬৫॥
## Text
> tripati āsiyā kaila śrī-rāma daraśana
> raghunātha-āge kaila praṇāma stavana
## Synonyms
*tripati āsiyā*—coming to Tirupati; *kaila śrī-rāma daraśana*—visited the temple of Rāmacandra; *raghunātha-āge*—before Lord Rāmacandra; *kaila*—did; *praṇāma*—obeisances; *stavana*—offering prayers.
## Translation
**After arriving at Tirupati, Lord Śrī Caitanya Mahāprabhu visited the temple of Lord Rāmacandra. He offered His prayers and obeisances before Rāmacandra, the descendant of King Raghu.**