# Cc. Madhya 9.65 > ত্রিপতি আসিয়া কৈল শ্রীরাম দরশন ৷ > রঘুনাথ-আগে কৈল প্রণাম স্তবন ৷৷ ৬৫ ৷৷ ॥৬৫॥ ## Text > tripati āsiyā kaila śrī-rāma daraśana > raghunātha-āge kaila praṇāma stavana ## Synonyms *tripati āsiyā*—coming to Tirupati; *kaila śrī-rāma daraśana*—visited the temple of Rāmacandra; *raghunātha-āge*—before Lord Rāmacandra; *kaila*—did; *praṇāma*—obeisances; *stavana*—offering prayers. ## Translation **After arriving at Tirupati, Lord Śrī Caitanya Mahāprabhu visited the temple of Lord Rāmacandra. He offered His prayers and obeisances before Rāmacandra, the descendant of King Raghu.**