# Cc. Madhya 9.44 ## Text > sarvatra sthāpaya prabhu vaiṣṇava-siddhānte > prabhura siddhānta keha nā pāre khaṇḍite ## Synonyms *sarvatra*—everywhere; *sthāpaya*—establishes; *prabhu*—Śrī Caitanya Mahāprabhu; *vaiṣṇava*-*siddhānte*—the conclusion of the Vaiṣṇavas; *prabhura*—of Lord Śrī Caitanya Mahāprabhu; *siddhānta*—conclusion; *keha*—anyone; *nā* *pāre*—is not able; *khaṇḍite*—to defy. ## Translation **Śrī Caitanya Mahāprabhu established the devotional cult everywhere. No one could defeat Him.**