# Cc. Madhya 9.44
## Text
> sarvatra sthāpaya prabhu vaiṣṇava-siddhānte
> prabhura siddhānta keha nā pāre khaṇḍite
## Synonyms
*sarvatra*—everywhere; *sthāpaya*—establishes; *prabhu*—Śrī Caitanya Mahāprabhu; *vaiṣṇava*-*siddhānte*—the conclusion of the Vaiṣṇavas; *prabhura*—of Lord Śrī Caitanya Mahāprabhu; *siddhānta*—conclusion; *keha*—anyone; *nā* *pāre*—is not able; *khaṇḍite*—to defy.
## Translation
**Śrī Caitanya Mahāprabhu established the devotional cult everywhere. No one could defeat Him.**