# Cc. Madhya 9.354 ## Text > prabhu tāṅre pāṭhāila bhojana karite > sei rātri tāṅra ghare rahilā tāṅra prīte ## Synonyms *prabhu*—Śrī Caitanya Mahāprabhu; *tāṅre*—him; *pāṭhāila*—sent; *bhojana* *karite*—to take lunch; *sei* *rātri*—that night; *tāṅra* *ghare*—at his home; *rahilā*—remained; *tāṅra* *prīte*—just to satisfy him. ## Translation **Śrī Caitanya Mahāprabhu then sent Sārvabhauma Bhaṭṭācārya to take his lunch, and the Lord remained that night in his home just to please him.**