# Cc. Madhya 9.354
## Text
> prabhu tāṅre pāṭhāila bhojana karite
> sei rātri tāṅra ghare rahilā tāṅra prīte
## Synonyms
*prabhu*—Śrī Caitanya Mahāprabhu; *tāṅre*—him; *pāṭhāila*—sent; *bhojana* *karite*—to take lunch; *sei* *rātri*—that night; *tāṅra* *ghare*—at his home; *rahilā*—remained; *tāṅra* *prīte*—just to satisfy him.
## Translation
**Śrī Caitanya Mahāprabhu then sent Sārvabhauma Bhaṭṭācārya to take his lunch, and the Lord remained that night in his home just to please him.**