# Cc. Madhya 9.352
> মধ্যাহ্ন করিলা প্রভু নিজগণ লঞা ৷
> সার্বভৌম-ঘরে ভিক্ষা করিলা আসিয়া ৷৷ ৩৫২ ৷৷ ॥৩৫২॥
## Text
> madhyāhna karilā prabhu nija-gaṇa lañā
> sārvabhauma-ghare bhikṣā karilā āsiyā
## Synonyms
*madhyāhna*—noon lunch; *karilā*—performed; *prabhu*—Śrī Caitanya Mahāprabhu; *nija-gaṇa lañā*—accompanied by associates; *sārvabhauma-ghare*—at the home of Sārvabhauma Bhaṭṭācārya; *bhikṣā*—lunch; *karilā*—performed; *āsiyā*—coming.
## Translation
**Accompanied by all His associates, Śrī Caitanya Mahāprabhu went to Sārvabhauma Bhaṭṭācārya's house and took His noon lunch there.**