# Cc. Madhya 9.348
## Text
> mālā-prasāda pāñā prabhu susthira ha-ilā
> jagannāthera sevaka saba ānande mililā
## Synonyms
*mālā*-*prasāda*—the garland and *prasāda*; *pāñā*—getting; *prabhu*—Śrī Caitanya Mahāprabhu; *su*-*sthira* *ha*-*ilā*—became patient; *jagannāthera*—of Lord Jagannātha; *sevaka*—servants; *saba*—all; *ānandemililā*—met Him in great pleasure.
## Translation
**Śrī Caitanya Mahāprabhu became patient after receiving the garland and prasāda of Lord Jagannātha. All the servants of Lord Jagannātha met Śrī Caitanya Mahāprabhu with great pleasure.**