# Cc. Madhya 9.339 > প্রভুর আগমন শুনি’ নিত্যানন্দ রায় ৷ > উঠিয়া চলিলা, প্রেমে থেহ নাহি পায় ৷৷ ৩৩৯ ৷৷ ॥৩৩৯॥ ## Text > prabhura āgamana śuni' nityānanda rāya > uṭhiyā calilā, preme theha nāhi pāya ## Synonyms *prabhura*—of Lord Śrī Caitanya Mahāprabhu; *āgamana*—arrival; *śuni'*—hearing; *nityānanda rāya*—Lord Nityānanda; *uṭhiyā calilā*—got up and started; *preme*—in great ecstasy; *theha*—patience; *nāhi pāya*—does not get. ## Translation **As soon as Nityānanda received news of Śrī Caitanya Mahāprabhu's arrival, He immediately got up and started out to see Him. Indeed, He was very impatient in His great ecstasy.**