# Cc. Madhya 9.336 ## Text > yei pathe pūrve prabhu kailā āgamana > sei pathe calilā dekhi, sarva vaiṣṇava-gaṇa ## Synonyms *yei* *pathe*—the path by which; *pūrve*—formerly; *prabhu*—Lord Śrī Caitanya Mahāprabhu; *kailā* *āgamana*—came; *sei* *pathe*—by that way; *calilā*—departed; *dekhi*—seeing; *sarva*—all; *vaiṣṇava*-*gaṇa*—Vaiṣṇavas. ## Translation **Śrī Caitanya Mahāprabhu returned by the same road He formerly took to Vidyānagara, and all the Vaiṣṇavas along the way saw Him again.**