# Cc. Madhya 9.336
> যেই পথে পূর্বে প্রভু কৈলা আগমন ৷
> সেই পথে চলিলা দেখি, সর্ব বৈষ্ণবগণ ৷৷ ৩৩৬ ৷৷ ॥৩৩৬॥
## Text
> yei pathe pūrve prabhu kailā āgamana
> sei pathe calilā dekhi, sarva vaiṣṇava-gaṇa
## Synonyms
*yei pathe*—the path by which; *pūrve*—formerly; *prabhu*—Lord Śrī Caitanya Mahāprabhu; *kailā āgamana*—came; *sei pathe*—by that way; *calilā*—departed; *dekhi*—seeing; *sarva*—all; *vaiṣṇava-gaṇa*—Vaiṣṇavas.
## Translation
**Śrī Caitanya Mahāprabhu returned by the same road He formerly took to Vidyānagara, and all the Vaiṣṇavas along the way saw Him again.**