# Cc. Madhya 9.335
## Text
> tabe mahāprabhu tāṅre āsite ājñā diyā
> nīlācale calilā prabhu ānandita hañā
## Synonyms
*tabe*—then; *mahāprabhu*—Śrī Caitanya Mahāprabhu; *tāṅre*—unto him; *āsite*—to come; *ājñā* *diyā*—giving an order; *nīlācale*—to Jagannātha Purī; *calilā*—departed; *prabhu*—Lord Śrī Caitanya Mahāprabhu; *ānandita* *hañā*—with great pleasure.
## Translation
**Giving orders to Rāmānanda Rāya to come to Nīlācala, Śrī Caitanya Mahāprabhu departed for Jagannātha Purī with great pleasure.**