# Cc. Madhya 9.328
> রাত্রিকালে রায় পুনঃ কৈল আগমন ৷
> দুই জনে কৃষ্ণকথায় কৈল জাগরণ ৷৷ ৩২৮ ৷৷ ॥৩২৮॥
## Text
> rātri-kāle rāya punaḥ kaila āgamana
> dui jane kṛṣṇa-kathāya kaila jāgaraṇa
## Synonyms
*rātri-kāle*—at night; *rāya*—Rāmānanda Rāya; *punaḥ*—again; *kaila*—did; *āgamana*—coming; *dui jane*—the two of them; *kṛṣṇa-kathāya*—in discourses on topics of Kṛṣṇa; *kaila*—did; *jāgaraṇa*—keeping awake through the night.
## Translation
**Śrī Rāmānanda Rāya returned at night, and he and the Lord discussed topics concerning Kṛṣṇa. Thus they passed the night.**