# Cc. Madhya 9.328 > রাত্রিকালে রায় পুনঃ কৈল আগমন ৷ > দুই জনে কৃষ্ণকথায় কৈল জাগরণ ৷৷ ৩২৮ ৷৷ ॥৩২৮॥ ## Text > rātri-kāle rāya punaḥ kaila āgamana > dui jane kṛṣṇa-kathāya kaila jāgaraṇa ## Synonyms *rātri-kāle*—at night; *rāya*—Rāmānanda Rāya; *punaḥ*—again; *kaila*—did; *āgamana*—coming; *dui jane*—the two of them; *kṛṣṇa-kathāya*—in discourses on topics of Kṛṣṇa; *kaila*—did; *jāgaraṇa*—keeping awake through the night. ## Translation **Śrī Rāmānanda Rāya returned at night, and he and the Lord discussed topics concerning Kṛṣṇa. Thus they passed the night.**