# Cc. Madhya 9.327 > লোক দেখি’ রামানন্দ গেলা নিজ-ঘরে ৷ > মধ্যাহ্নে উঠিলা প্রভু ভিক্ষা করিবারে ৷৷ ৩২৭ ৷৷ ॥৩২৭॥ ## Text > loka dehki' rāmānanda gelā nija-ghare > madhyāhne uṭhilā prabhu bhikṣā karibāre ## Synonyms *loka dekhi'*—seeing the people; *rāmānanda*—Rāya Rāmānanda; *gelā*—departed; *nija-ghare*—to his own home; *madhyāhne*—at noon; *uṭhilā prabhu*—Śrī Caitanya Mahāprabhu got up; *bhikṣā karibāre*—to take His lunch. ## Translation **After seeing the people who gathered there, Śrī Rāmānanda Rāya returned to his own home. At noon, Śrī Caitanya Mahāprabhu got up to take His lunch.**