# Cc. Madhya 9.325 > রায়ের আনন্দ হৈল পুস্তক পাইয়া ৷ > প্রভু-সহ আস্বাদিল, রাখিল লিখিয়া ৷৷ ৩২৫ ৷৷ ॥৩২৫॥ ## Text > rāyera ānanda haila pustaka pāiyā > prabhu-saha āsvādila, rākhila likhiyā ## Synonyms *rāyera*—of Rāya Rāmānanda; *ānanda*—happiness; *haila*—there was; *pustaka pāiyā*—getting those two books; *prabhu-saha*—with the Lord; *āsvādila*—tasted; *rākhila*—kept; *likhiyā*—writing. ## Translation **Rāmānanda Rāya was very happy to receive these books. He tasted their contents along with the Lord and made a copy of each of them.**