# Cc. Madhya 9.323 ## Text > tīrtha-yātrā-kathā prabhu sakala kahilā > karṇāmṛta, brahma-saṁhitā,—dui puṅthi dilā ## Synonyms *tīrtha*-*yātrā*-*kathā*—topics of His pilgrimage; *prabhu*—Lord Śrī Caitanya Mahāprabhu; *sakala* *kahilā*—described everything; *karṇāmṛta*—the book named *Kṛṣṇa-karṇāmṛta*; *brahma*-*saṁhitā*—the book named *Brahma-saṁhitā*; *dui*—two; *puṅthi*—scriptures; *dilā*—delivered. ## Translation **Śrī Caitanya Mahāprabhu gave Rāmānanda Rāya a vivid description of His travels to the holy places and told him how He had acquired the two books named Kṛṣṇa-karṇāmṛta and Brahma-saṁhitā. The Lord delivered the books to Rāmānanda Rāya.**