# Cc. Madhya 9.303 ## Text > dina cāri tathā prabhuke rākhila brāhmaṇa > bhīmā-nadī snāna kari' karena viṭhṭhala darśana ## Synonyms *dina*—days; *cāri*—four; *tathā*—there; *prabhuke*—Lord Caitanya Mahāprabhu; *rākhila*—kept; *brāhmaṇa*—the *brāhmaṇa*; *bhīmā*-*nadī*—in the river Bhīmā; *snāna* *kari'*—bathing; *karena*—does; *viṭhṭhala* *darśana*—visit the temple of Viṭhṭhala. ## Translation **After Śrī Raṅga Purī departed for Dvārakā, Śrī Caitanya Mahāprabhu remained with the brāhmaṇa at Pāṇḍarapura for four more days. He took His bath in the Bhīmā River and visited the temple of Viṭhṭhala.**