# Cc. Madhya 9.302 ## Text > ei-mata dui-jane iṣṭa-goṣṭhī kari' > dvārakā dekhite calilā śrī-raṅga-purī ## Synonyms *ei*-*mata*—in this way; *dui*-*jane*—both of them; *iṣṭa*-*goṣṭhī* *kari'*—discussing many topics; *dvārakā* *dekhite*—to see Dvārakā; *calilā*—started; *śrī*-*raṅga*-*purī*—Śrī Raṅga Purī. ## Translation **After finishing his talks with Śrī Caitanya Mahāprabhu, Śrī Raṅga Purī started for Dvārakā-dhāma.**