# Cc. Madhya 9.302
## Text
> ei-mata dui-jane iṣṭa-goṣṭhī kari'
> dvārakā dekhite calilā śrī-raṅga-purī
## Synonyms
*ei*-*mata*—in this way; *dui*-*jane*—both of them; *iṣṭa*-*goṣṭhī* *kari'*—discussing many topics; *dvārakā* *dekhite*—to see Dvārakā; *calilā*—started; *śrī*-*raṅga*-*purī*—Śrī Raṅga Purī.
## Translation
**After finishing his talks with Śrī Caitanya Mahāprabhu, Śrī Raṅga Purī started for Dvārakā-dhāma.**