# Cc. Madhya 9.301 > প্রভু কহে, — পূর্বাশ্রমে তেঁহ মোর ভ্রাতা ৷ > জগন্নাথ মিশ্র — পূর্বাশ্রমে মোর পিতা ৷৷ ৩০১ ৷৷ ॥৩০১॥ ## Text > prabhu kahe,—pūrvāśrame teṅha mora bhrātā > jagannātha miśra—pūrvāśrame mora pitā ## Synonyms *prabhu kahe*—the Lord replied; *pūrva-āśrame*—in My previous *āśrama*; *teṅha*—He; *mora bhrātā*—My brother; *jagannātha miśra*—Jagannātha Miśra; *pūrva-āśrame*—in My previous *āśrama*; *mora pitā*—My father. ## Translation **Śrī Caitanya Mahāprabhu said, "In My previous āśrama, Śaṅkarāraṇya was My brother and Jagannātha Miśra was My father."**