# Cc. Madhya 9.301 ## Text > prabhu kahe,—pūrvāśrame teṅha mora bhrātā > jagannātha miśra—pūrvāśrame mora pitā ## Synonyms *prabhu* *kahe*—the Lord replied; *pūrva*-*āśrame*—in My previous *āśrama*; *teṅha*—He; *mora* *bhrātā*—My brother; *jagannātha* *miśra*—Jagannātha Miśra; *pūrva*-*āśrame*—in My previous *āśrama*; *mora* *pitā*—My father. ## Translation **Śrī Caitanya Mahāprabhu said, "In My previous āśrama, Śaṅkarāraṇya was My brother and Jagannātha Miśra was My father."**