# Cc. Madhya 9.295
## Text
> śrī-mādhava-purīra saṅge śrī-raṅga-purī
> pūrve āsiyāchilā teṅho nadīyā-nagarī
## Synonyms
*śrī*-*mādhava*-*purīra* *saṅge*—with Śrī Mādhavendra Purī; *śrī*-*raṅga*-*purī*—Śrī Raṅga Purī; *pūrve*—formerly; *āsiyāchilā*—came; *teṅho*—he; *nadīyā*-*nagarī*—to the city of Nadia.
## Translation
**Śrī Raṅga Purī had formerly gone to Navadvīpa with Śrī Mādhavendra Purī, and he therefore remembered the incidents that took place there.**