# Cc. Madhya 9.295 ## Text > śrī-mādhava-purīra saṅge śrī-raṅga-purī > pūrve āsiyāchilā teṅho nadīyā-nagarī ## Synonyms *śrī*-*mādhava*-*purīra* *saṅge*—with Śrī Mādhavendra Purī; *śrī*-*raṅga*-*purī*—Śrī Raṅga Purī; *pūrve*—formerly; *āsiyāchilā*—came; *teṅho*—he; *nadīyā*-*nagarī*—to the city of Nadia. ## Translation **Śrī Raṅga Purī had formerly gone to Navadvīpa with Śrī Mādhavendra Purī, and he therefore remembered the incidents that took place there.**