# Cc. Madhya 9.250 ## Text > tattvavādi-gaṇa prabhuke 'māyāvādī' jñāne > prathama darśane prabhuke nā kaila sambhāṣaṇe ## Synonyms *tattvavādi*-*gaṇa*—the Tattvavādīs; *prabhuke*—Śrī Caitanya Mahāprabhu; *māyāvādī* *jñāne*—considering as a Māyāvādī *sannyāsī*; *prathama* *darśane*—in the first meeting; *prabhuke*—Śrī Caitanya Mahāprabhu; *nā*—did not; *kaila*—do; *sambhāṣaṇe*—addressing. ## Translation **When they first saw Him, the Tattvavādī Vaiṣṇavas considered Śrī Caitanya Mahāprabhu a Māyāvādī sannyāsī. Therefore they did not talk to Him.**