# Cc. Madhya 9.250 > তত্ত্ববাদিগণ প্ৰভুকে ‘মায়াবাদী’ জ্ঞানে ৷ প্রথম দর্শনে প্রভুকে না কৈল সম্ভাষণে ৷৷ ২৫০ ৷৷ পাছে প্রেমাবেশ দেখি’ হৈল চমৎকার ৷ বৈষ্ণব-জ্ঞানে বহুত করিল সৎকার ৷৷ ২৫১ ৷৷ ॥২৫০॥ ## Text > tattvavādi-gaṇa prabhuke 'māyāvādī' jñāne > prathama darśane prabhuke nā kaila sambhāṣaṇe ## Synonyms *tattvavādi-gaṇa*—the Tattvavādīs; *prabhuke*—Śrī Caitanya Mahāprabhu; *māyāvādī jñāne*—considering as a Māyāvādī *sannyāsī*; *prathama darśane*—in the first meeting; *prabhuke*—Śrī Caitanya Mahāprabhu; *nā*—did not; *kaila*—do; *sambhāṣaṇe*—addressing. ## Translation **When they first saw Him, the Tattvavādī Vaiṣṇavas considered Śrī Caitanya Mahāprabhu a Māyāvādī sannyāsī. Therefore they did not talk to Him.**