# Cc. Madhya 9.248 ## Text > madhvācārya āni' tāṅre karilā sthāpana > adyāvadhi sevā kare tattvavādi-gaṇa ## Synonyms *madhva*-*ācārya*—Madhvācārya; *āni'*—bringing; *tāṅre*—Him; *karilā* *sthāpana*—installed; *adya*-*avadhi*—to date; *sevā* *kare*—worship; *tattvavādi*-*gaṇa*—the Tattvavādīs. ## Translation **Madhvācārya brought this dancing Gopāla Deity to Uḍupī and installed Him in the temple. To date, the followers of Madhvācārya, known as Tattvavādīs, worship this Deity.**