# Cc. Madhya 9.246
## Text
> nartaka gopāla dekhe parama-mohane
> madhvācārye svapna diyā āilā tāṅra sthāne
## Synonyms
*nartaka* *gopāla*—dancing Gopāla; *dekhe*—saw; *parama*-*mohane*—most beautiful; *madhva*-*ācārye*—unto Madhvācārya; *svapna* *diyā*—appearing in a dream; *āilā*—came; *tāṅra*—his; *sthāne*—to the place.
## Translation
**While at the Uḍupī monastery, Śrī Caitanya Mahāprabhu saw "dancing Gopāla," a most beautiful Deity. This Deity appeared to Madhvācārya in a dream.**