# Cc. Madhya 9.246
> নর্তক গোপাল দেখে পরম-মোহনে ৷
> মধ্বাচার্যে স্বপ্ন দিয়া আইলা তাঁর স্থানে ৷৷ ২৪৬ ৷৷ ॥২৪৬॥
## Text
> nartaka gopāla dekhe parama-mohane
> madhvācārye svapna diyā āilā tāṅra sthāne
## Synonyms
*nartaka gopāla*—dancing Gopāla; *dekhe*—saw; *parama-mohane*—most beautiful; *madhva-ācārye*—unto Madhvācārya; *svapna diyā*—appearing in a dream; *āilā*—came; *tāṅra*—his; *sthāne*—to the place.
## Translation
**While at the Uḍupī monastery, Śrī Caitanya Mahāprabhu saw "dancing Gopāla," a most beautiful Deity. This Deity appeared to Madhvācārya in a dream.**