# Cc. Madhya 9.246 > নর্তক গোপাল দেখে পরম-মোহনে ৷ > মধ্বাচার্যে স্বপ্ন দিয়া আইলা তাঁর স্থানে ৷৷ ২৪৬ ৷৷ ॥২৪৬॥ ## Text > nartaka gopāla dekhe parama-mohane > madhvācārye svapna diyā āilā tāṅra sthāne ## Synonyms *nartaka gopāla*—dancing Gopāla; *dekhe*—saw; *parama-mohane*—most beautiful; *madhva-ācārye*—unto Madhvācārya; *svapna diyā*—appearing in a dream; *āilā*—came; *tāṅra*—his; *sthāne*—to the place. ## Translation **While at the Uḍupī monastery, Śrī Caitanya Mahāprabhu saw "dancing Gopāla," a most beautiful Deity. This Deity appeared to Madhvācārya in a dream.**