# Cc. Madhya 9.243 ## Text > dina-dui tāhāṅ kari' kīrtana-nartana > payasvinī āsiyā dekhe śaṅkara nārāyaṇa ## Synonyms *dina*-*dui*—two days; *tāhāṅ*—there; *kari'*—performing; *kīrtana*-*nartana*—chanting and dancing; *payasvinī* *āsiyā*—coming to the bank of the Payasvinī River; *dekhe*—sees; *śaṅkara* *nārāyaṇa*—the temple of Śaṅkara-nārāyaṇa. ## Translation **Śrī Caitanya Mahāprabhu chanted and danced at Śrī Janārdana for two days. He then went to the bank of the Payasvinī River and visited the temple of Śaṅkara-nārāyaṇa.**