# Cc. Madhya 9.243
## Text
> dina-dui tāhāṅ kari' kīrtana-nartana
> payasvinī āsiyā dekhe śaṅkara nārāyaṇa
## Synonyms
*dina*-*dui*—two days; *tāhāṅ*—there; *kari'*—performing; *kīrtana*-*nartana*—chanting and dancing; *payasvinī* *āsiyā*—coming to the bank of the Payasvinī River; *dekhe*—sees; *śaṅkara* *nārāyaṇa*—the temple of Śaṅkara-nārāyaṇa.
## Translation
**Śrī Caitanya Mahāprabhu chanted and danced at Śrī Janārdana for two days. He then went to the bank of the Payasvinī River and visited the temple of Śaṅkara-nārāyaṇa.**