# Cc. Madhya 9.233
> ভট্টথারি-ঘরে মহা উঠিল ক্রন্দন ৷
> কেশে ধরি’ বিপ্রে লঞা করিল গমন ৷৷ ২৩৩ ৷৷ ॥২৩৩॥
## Text
> bhaṭṭathāri-ghare mahā uṭhila krandana
> keśe dhari' vipre lañā karila gamana
## Synonyms
*bhaṭṭathāri-ghare*—at the home of the Bhaṭṭathāris; *mahā*—great; *uṭhila*—there arose; *krandana*—crying; *keśe dhari'*—catching by the hair; *vipre*—the *brāhmaṇa* Kṛṣṇadāsa; *lañā*—taking; *karila*—did; *gamana*—departure.
## Translation
**While there was much roaring and crying at the Bhaṭṭathāri community, Śrī Caitanya Mahāprabhu grabbed Kṛṣṇadāsa by the hair and took him away.**