# Cc. Madhya 9.229
## Text
> āsiyā kahena saba bhaṭṭathāri-gaṇe
> āmāra brāhmaṇa tumi rākha ki kāraṇe
## Synonyms
*āsiyā*—coming; *kahena*—He said; *saba*—all; *bhaṭṭathāri*-*gaṇe*—to the Bhaṭṭathāris; *āmāra*—My; *brāhmaṇa*—*brāhmaṇa* assistant; *tumi*—you; *rākha*—are keeping; *ki*—for what; *kāraṇe*—reason.
## Translation
**Upon reaching their community, Śrī Caitanya Mahāprabhu asked the Bhaṭṭathāris, "Why are you keeping My brāhmaṇa assistant?**