# Cc. Madhya 9.226
> গোসাঞির সঙ্গে রহে কৃষ্ণদাস ব্রাহ্মণ ৷
> ভট্টথারি-সহ তাহাঁ হৈল দরশন ৷৷ ২২৬ ৷৷ ॥২২৬॥
## Text
> gosāñira saṅge rahe kṛṣṇadāsa brāhmaṇa
> bhaṭṭathāri-saha tāhāṅ haila daraśana
## Synonyms
*gosāñira*—the Lord; *saṅge*—with; *rahe*—there was; *kṛṣṇadāsa brāhmaṇa*—a *brāhmaṇa* servant named Kṛṣṇadāsa; *bhaṭṭathāri-saha*—with the Bhaṭṭathāris; *tāhāṅ*—there; *haila*—there was; *daraśana*—a meeting.
## Translation
**Śrī Caitanya Mahāprabhu was accompanied by His servant, Kṛṣṇadāsa. He was a brāhmaṇa, but he met with the Bhaṭṭathāris there.**