# Cc. Madhya 9.226 > গোসাঞির সঙ্গে রহে কৃষ্ণদাস ব্রাহ্মণ ৷ > ভট্টথারি-সহ তাহাঁ হৈল দরশন ৷৷ ২২৬ ৷৷ ॥২২৬॥ ## Text > gosāñira saṅge rahe kṛṣṇadāsa brāhmaṇa > bhaṭṭathāri-saha tāhāṅ haila daraśana ## Synonyms *gosāñira*—the Lord; *saṅge*—with; *rahe*—there was; *kṛṣṇadāsa brāhmaṇa*—a *brāhmaṇa* servant named Kṛṣṇadāsa; *bhaṭṭathāri-saha*—with the Bhaṭṭathāris; *tāhāṅ*—there; *haila*—there was; *daraśana*—a meeting. ## Translation **Śrī Caitanya Mahāprabhu was accompanied by His servant, Kṛṣṇadāsa. He was a brāhmaṇa, but he met with the Bhaṭṭathāris there.**