# Cc. Madhya 9.217
## Text
> eta bali' sei vipra sukhe pāka kaila
> uttama prakāre prabhuke bhikṣā karāila
## Synonyms
*eta* *bali'*—saying this; *sei* *vipra*—that *brāhmaṇa*; *sukhe*—in great happiness; *pāka* *kaila*—cooked; *uttama* *prakāre*—very nicely; *prabhuke*—unto Lord Śrī Caitanya Mahāprabhu; *bhikṣā*—lunch; *karāila*—gave.
## Translation
**Saying this, the brāhmaṇa very happily cooked food, and a first-class dinner was offered to Śrī Caitanya Mahāprabhu.**