# Cc. Madhya 9.217 ## Text > eta bali' sei vipra sukhe pāka kaila > uttama prakāre prabhuke bhikṣā karāila ## Synonyms *eta* *bali'*—saying this; *sei* *vipra*—that *brāhmaṇa*; *sukhe*—in great happiness; *pāka* *kaila*—cooked; *uttama* *prakāre*—very nicely; *prabhuke*—unto Lord Śrī Caitanya Mahāprabhu; *bhikṣā*—lunch; *karāila*—gave. ## Translation **Saying this, the brāhmaṇa very happily cooked food, and a first-class dinner was offered to Śrī Caitanya Mahāprabhu.**