# Cc. Madhya 9.210
> পত্র লঞা পুনঃ দক্ষিণ-মথুরা আইলা ৷
> রামদাস বিপ্রে সেই পত্র আনি দিলা ৷৷ ২১০ ৷৷ ॥২১০॥
## Text
> patra lañā punaḥ dakṣiṇa-mathurā āilā
> rāmadāsa vipre sei patra āni dilā
## Synonyms
*patra lañā*—taking those leaves; *punaḥ*—again; *dakṣiṇa-mathurā*—to southern Mathurā; *āilā*—came; *rāmadāsa vipre*—unto the *brāhmaṇa* known as Rāmadāsa; *sei patra*—those leaves; *āni*—bringing back; *dilā*—delivered.
## Translation
**Śrī Caitanya Mahāprabhu returned to southern Mathurā [Madurai] and delivered the original manuscript of the Kūrma Purāṇa to Rāmadāsa Vipra.**